Friday, July 25, 2008

श्री शिवमहिम्नस्तोत्र

Pushpadant was a gandharvaraj and was named so because he had beautiful teeth like flower buds or pomegranate arils. He knew of a vidya that enabled him to disappear and venture around without being seen.

The king of Kaashi, Chitrarath, owned beautiful gardens in and around his palace where he had many beautiful flowers growing. To protect the gardens from thieves he had very tight security around. Over the time, the guards and the king discovered that someone was stealing their flowers without their knowledge. When the theft continued without any traces, the king increased the security in gardens and tried very hard to protect more flowers from being stolen. For a long time they couldn’t catch the culprit behind it. Finally the king asked advice of the wise Brahmins in his kingdom. After consulting the Brahmins, the king took a step that no one had imagined. The next morning the guards caught the extremely frustrated thief red-handed in the garden. It was Pushpadant. He was brought into the castle to confront the king. The king was quite upset at the burglary in his gardens and began to punish him. Pushpadant accepted the punishment and requested to the king to tell him more about how he was able to catch him. When asked by the king whether he knew what he was stepping onto in the garden at night while stealing, Pushpadant responded it was some kind of leaves. The king told him those weren’t any ordinary kind of leaves, but they were the bili (bilva patra) leaves. These were the ones that had once been used for pooja of the Shiva-linga in temple. Pushpadant realized that the reason for him forgetting his stotra mantra to become invisible was because he stepped on these bili leaves. He realized the power these leaves had when they had only touched the Shiva-linga. He understood the eternal power of Lord Shiva and instantly became his devotee. He left all his mantra vidya and decided to write this stotra we know as Shri Shivmahimna stotra.

There is no better stuti (prayer) than the Shivmahimna stotra in this world.


shri pushpadanta uvaca

mahimnah param te paramavidusho yadyasadrishi
stutirbrahmadinam api tadavasannastvayi girah
athavacyah sarvah svamatiparinamavadhi grinan
mamapyeshah stotre hara nirapavadah parikarah

atitah panthanam tava ca mahima vanmanasayor
atadvyavrittya yam cakitamabhidhatte shrutirapi
sa kasya stotavyah katividhagunah kasya vishayah
pade tvarvacine patati na manah kasya na vacah

madhusphita vacah paramam amritam nirmitavatas
tava brahman kim vag api suragurorvismayapadam
mama tvetam vanim gunakathanapunyena bhavatah
punamityarthe'smin puramathana buddhirvyavasita

tavaishvaryam yattaj jagadudayarakshapralayakrit
trayivastu vyastam tisrishu gunabhinnasu tanushu
abhavyanamasmin varada ramaniyamaramanim
vihantum vyakroshim vidadhata ihaike jadadhiyah

kimihah kimkayah sa khalu kimupayastribhuvanam
kimadharo dhata srijati kimupadana iti ca
atarkyaishvarye tvay yanavasaraduhstho hatadhiyah
kutarko'yam kamshcin mukharayati mohaya jagatah

ajanmano lokah kimavayavavanto'pi jagatam
adhishthataram kim bhavavidhiranadritya bhavati
anisho va kuryad bhuvanajanane kah parikaro
yato mandastvam praty- amaravara samsherata ime

trayi sankhyam yogah pashupatimatam vaishnavamiti
prabhinne prasthane paramidamadah pathyamiti ca
rucinam vaicitryad rijukutilananapathajusham
nrinameko gamyas- tvamasi payasamarnava iva

mahokshah khatvangam parashurajinam bhasma phaninah
kapalam cetiyat tava varada tantropakaranam
surastam tamriddhim dadhati tu bhavadbhrupranihitam
na hi svatmaramam vishayamrigatrishna bhramayati

druvam kashcit sarvam sakalamaparastvadhruvamidam
paro dhrauvyadhrauvye jagati gadati vyastavishaye
samaste'pyetasmin puramathana tairvismita iva
stuvañjihremi tvam na khalu nanu dhrishta mukharata

tavaishvaryam yatnad yadupari viriñcirhariradhah
paricchettum yatav analamanalaskandhavapushah
tato bhaktishraddha bharagurugrinadbhyam girisha yat
svayam tasthe tabhyam tava kimanuvrittirna phalati

ayatnadapadya tribhuvanamavairavyatikaram
dashasyo yadbahun abhrita ranakanduparavashan
shirahpadmashreni racitacaranambhoruhabaleh
sthirayastvadbhaktes tripurahara visphurjitamidam

amushya tvatseva samadhigatasaram bhujavanam
balatkailase'pi tvadadhivasatau vikramayatah
alabhya patale 'pyalasacalitangushthashirasi
pratishtha tvayyasid dhruvamupacito muhyati khalah

yadriddhim sutramno varada paramoccairapi satim-
adhashcakre banah parijanavidheyatribhuvanah
na taccitram tasmin varivasitari tvaccaranayor
na kasya unnatyai bhavati shirasastvayyavanatih

akandabrahmanda kshayacakitadevasurakripa
vidheyasyasidyas trinayana visham samhritavatah
sa kalmashah kanthe tava na kurute na shriyamaho
vikaro'pi shlaghyo bhuvanabhayabhangavyasaninah

asiddhartha naiva kvacidapi sadevasuranare
nivartante nityam jagati jayino yasya vishikhah
sa pashyannisha tvam itarasurasadharanamabhut
smarah smartavyatma na hi vashishu pathyah paribhavah

mahi padaghatad vrajati sahasa samshayapadam
padam vishnorbhramyad bhujaparigharugnagrahaganam
muhurdyaurdausthyam yat- yanibhritajatataditatata
jagadrakshayai tvam natasi nanu vamaiva vibhuta

viyadvyapi tara ganagunita phenodgamarucih
pravaho varam yah prishatalaghudrishtah shirasi te
jagaddvipakaram jaladhivalayam tena kritami-
tyanenaivonneyam dhritamahima divyam tava vapuh

rathah kshoni yanta shatadhritiragendro dhanuratho
rathange candrarkau rathacaranapanih shara iti
didhakshoste ko'yam tripuratrinamadambaravidhir
vidheyaih kridantyo na khalu paratantrah prabhudhiyah

hariste sahasram kamalabalimadhaya padayor
yadekone tasmin nijamudaharannetrakamalam
gato bhaktyudrekah parinatimasau cakravapusha
trayanam rakshayai tripurahara jagarti jagatam

kratau supte jagrat tvamasi phalayoge kratumatam
kva karma pradhvastam phalati purusharadhanamrite
atastvam samprekshya kratushu phaladanapratibhuvam
shrutau shraddham baddhva dridhaparikarah karmasu janah

kriyadaksho dakshah kratupatiradhishastanubhritam
rishinamartvijyam sharanada sadasyah suraganah
kratubhramshastvattah kratuphalavidhanavyasanino
dhruvam kartuh shraddha vidhuramabhicaraya hi makhah

prajanatham natha prasabhamabhikam svam duhitaram
gatam rohidbhutam riramayishumrishyasya vapusha
dhanushpaneryatam divamapi sapatrakritamamum
trasantam te'dyapi tyajati na mrigavyadharabhasah

svalavanyashamsa dhritadhanushamahnaya trinavat
purah plushtam drishtva puramathana pushpayudhamapi
yadi strainam devi yamanirata dehardhaghatana
davaiti tvamaddha bata varada mugdha yuvatayah

shmashaneshvakrida smarahara pishacah sahacarash
citabhasmalepah sragapi nrikarotiparikarah
amangalyam shilam tava bhavatu namaivamakhilam
tathapi smartrinam varada paramam mangalamasi

manah pratyakcitte savidhamavadhayattamarutah
prahrishyadromanah pramadasalilotsangitadrisah
yadalokyahladam hrada iva nimajjyamritamaye
dadhatyantastattvam kimapi yaminastat kila bhavan

tvamarkastvam somas tvamasi pavanastvam hutavahas
tvamapastvam vyoma tvamu dharaniratma tvamiti ca
paricchinnamevam tvayi parinata bibhratu giram
na vidmastattattvam vayamiha tu yattvam na bhavasi

trayim tisro vrittis tribhuvanamatho trinapi sura
nakaradyairvarnais tribhirabhidadhattirnavikriti
turiyam te dhama dhvanibhiravarundhanamanubhih
samastam vyastam tvam sharanada grinatyomiti padam

bhavah sharvo rudrah pashupatirathograh sahamahan-
statha bhimeshanav iti yadabhidhanashtakamidam
amushminpratyekam pravicarati deva shrutirapi
priyayasmai dhamne pravihitanamasyo'smi bhavate

namo nedishthaya priyadava davishthaya ca namo
namah kshodishthaya smarahara mahishthaya ca namah
namo varshishthaya trinayana yavishthaya ca namo
namah sarvasmai te tadidamitisarvaya ca namah

bahalarajase vishvotpattau bhavaya namo namah
prabalatamase tatsamhare haraya namo namah
janasukhakrite sattvodriktau mridaya namo namah
pramahasi pade nistraigunye shivaya namo namah

krishaparinati cetah kleshavashyam kva cedam
kva ca tava gunasimol langhini shashvadriddhih
iti cakitamamandi kritya mam bhaktiradhad
varada caranayoste vakyapushpopaharam

asitagirisamam syat kajjalam sindhupatre
surataruvarashakha lekhani patramurvi
likhati yadi grihitva sharada sarvakalam
tadapi tava gunanam isha param na yati

asurasuramunindrair arcitasyendumauler
grathitagunamahimno nirgunasyeshvarasya
sakalaganavarishthah pushpadantabhidhano
ruciramalaghuvrittaih stotrametaccakara

aharaharanavadyam dhurjateh stotrametat
pathati paramabhaktya shuddhacittah pumanyah
sa bhavati shivaloke rudratulyastatha'tra
pracurataradhanayuh putravankirtimanshca

maheshannaparo devo mahimno napara stutih
aghorannaparo mantro nasti tattvam guroh param

diksha danam tapastirtham yogayagadikah kriyah
mahimnah stavapathasya kalam narhanti shodashim

kusumadashananama sarvagandharvarajah
shishushashadharamauler devadavasya dasah
sa khalu nijamahimno bhrashta evasya roshat
stavanamidamakarshid divyadivyam mahimnah

suravaramunipujyam sarvagamokshaikahetum
pathati yadi manushyah prañjalirnanyacetah
vrajati shivasamipam kinnaraih stuyamanah
stavanamidamamogham pushpadantapranitam

asamaptamidam stotram punyam gandharvabhashitam
anaupamyam manohari shivamishvaravarnanam

ityesha vanmayi puja shrimacchankarapadayoh
arpita tena deveshah priyatam me sadashivah

tava tattwamna janami kidrishosi maheshwara
yadrishosi mahadeva tadrishaya namo namah

kakalam dvikalamva trikalam yah pathennarah
sarvapapa vinirmuktah shiva loke mahiyate

shripushpadantamukhapankajanirgatena
stotrena kilbishaharena harapriyena
kanthasthitena pathitena samahitena
suprinito bhavati bhutapatirmaheshah



Source: http://www.shivabeads.co.uk/SHIVA%20MAHIMNAH%20STOTRAM.htm

Translation of the stotra
Stotra in Sanskrit
Stotra in Gujarati


2 comments:

AmiDA said...

many many thanks girl!!!!
i found it at around 6 this morning - around the same time they played it on radio on mondays, during this month!! (mum played it, i woke up to these chants)
and boy was i glad to listen to this today!!! :)

Kanan said...

Ami, you're very welcome. :) I too remember the morning aarti from temples and specially in these days... those were the most beautiful mornings. Visiting temple every day for the whole month and just sitting on the temple stairs and listen to the sound of OM. Aah so peaceful! Jai Bholenath!