Friday, September 14, 2007

संकष्टनाशन महा गणपति स्तोत्रम्

Happy Ganesh Chaturthi to all!

Ganapati Bappa Moriya

संकष्टनाशन महा गणपति स्तोत्रम्

||श्री गणेशाय नामः ||

नारद उवाच -

प्रणम्य शिरसा देवं गौरीपुत्रम् विनायाकम् |
भक्तावासम् स्मरेनित्यामायु: कामार्थासिध्धये ||

प्रथमं वक्रतुन्ड़म् च एकदन्तम् द्वितियकम् |
त्रुतियम् क्रिश्नापिन्गाक्षम् गजवक्त्रम् चतुर्थकम् ||

लम्बोदरम् पंचमं च षश्ठम् विकटमेव च |
सप्तमं विघ्नराजेंद्रम् धुम्रवर्णम् तथाष्टमं ||

नवमं भाल्चंद्रम् च दशमं तू विनायकम् |
एकादशम् गणपतिम् द्वादशम् तू गजाननं ||

द्वादषैतानी नामानी त्रिसंध्यम य: पठेन्नर: |
न च विघ्नभयम तस्य सर्वसिद्धिकरम् प्रभो ||

विद्यार्थी लभते विद्या धनार्थी लभते धनं |
पुत्रार्थी लभते पुत्रान मोक्षार्थी लभते गतिम् ||

जपेत गणपतिस्तोत्रम् शभिर्मास: फलं लभेत |
सम्वत्सरें सिद्धिम् च लभते नात्र संशय: ||

अष्टभ्यो ब्राह्मणेभ्यष्च लिखित्वा य: समर्पयेत |
तस्त्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ||

इति श्री नारदपुराणे संकष्टनाशन नाम् श्री गणपतिस्तोत्रम् सम्पूर्णम् ||

No comments: